Saturday 9 June 2018

Daily Reading: Caitanya Caritamrita page-74


CC Ādi 2.81

taiche kṛṣṇa avatāra-bhitare haila jñāta
tāṅhāra viśeṣa-jñāna sei avijñāta
Translation: 
“In the same way, when Kṛṣṇa was first counted among the incarnations, specific knowledge about Him was still unknown.


CC Ādi 2.82

ataeva ‘kṛṣṇa’-śabda āge anuvāda
‘svayaṁ-bhagavattā’ piche vidheya-saṁvāda
Translation: 
“Therefore first the word ‘kṛṣṇa’ appears as the subject, followed by the predicate, describing Him as the original Personality of Godhead.


CC Ādi 2.83

kṛṣṇera svayaṁ-bhagavattā — ihā haila sādhya
svayaṁ-bhagavānera kṛṣṇatva haila bādhya
Translation: 
“This establishes that Śrī Kṛṣṇa is the original Personality of Godhead. The original Personality of Godhead is therefore necessarily Kṛṣṇa.

CC Ādi 2.84

kṛṣṇa yadi aṁśa haita, aṁśī nārāyaṇa
tabe viparīta haita sūtera vacana
Translation: 
“Had Kṛṣṇa been the plenary portion and Nārāyaṇa the primeval Lord, the statement of Sūta Gosvāmī would have been reversed.


CC Ādi 2.85

nārāyaṇa aṁśī yei svayaṁ-bhagavān
teṅha śrī-kṛṣṇa — aiche karita vyākhyāna
Translation: 
“Thus he would have said, ‘Nārāyaṇa, the source of all incarnations, is the original Personality of Godhead. He has appeared as Śrī Kṛṣṇa.’

No comments:

Post a Comment