Saturday 18 August 2018

Daily Reading: Caitanya Caritamrita page-116


CC Ādi 3.82

upa-purāṇeha śuni śrī-kṛṣṇa-vacana
kṛpā kari vyāsa prati kariyāchena kathana
Translation: 
In the Upapurāṇas we hear Śrī Kṛṣṇa showing His mercy to Vyāsadeva by speaking to him as follows.


CC Ādi 3.83

aham eva kvacid brahman
sannyāsāśramam āśritaḥ
hari-bhaktiṁ grāhayāmi
kalau pāpa-hatān narān
Translation: 
“O learned brāhmaṇa, sometimes I accept the renounced order of life to induce the fallen people of the Age of Kali to accept devotional service to the Lord.”


CC Ādi 3.84

bhāgavata, bhārata-śāstra, āgama, purāṇa
caitanya-kṛṣṇa-avatāre prakaṭa pramāṇa
Translation: 
Śrīmad-Bhāgavatam, the Mahābhārata, the Purāṇas and other Vedic literatures all give evidence to prove that Lord Śrī Kṛṣṇa Caitanya Mahāprabhu is the incarnation of Kṛṣṇa.


CC Ādi 3.85

pratyakṣe dekhaha nānā prakaṭa prabhāva
alaukika karma, alaukika anubhāva
Translation: 
One can also directly see Lord Caitanya’s manifest influence in His uncommon deeds and uncommon Kṛṣṇa conscious realization.

CC Ādi 3.86

dekhiyā nā dekhe yata abhaktera gaṇa
ulūke nā dekhe yena sūryera kiraṇa
Translation: 
But faithless unbelievers do not see what is clearly evident, just as owls do not see the rays of the sun.

No comments:

Post a Comment