Sunday 15 April 2018

Daily Reading: Caitanya Caritamrita page-34


CC Ādi 1.76

eka-i vigraha kintu ākāre haya āna
aneka prakāśa haya, ‘vilāsa’ tāra nāma
Translation: 
But when the numerous forms are slightly different from one another, they are called vilāsa-vigrahas.


CC Ādi 1.77

svarūpam anyākāraṁ yat
tasya bhāti vilāsataḥ
prāyeṇātma-samaṁ śaktyā
sa vilāso nigadyate
Translation: 
“When the Lord displays numerous forms with different features by His inconceivable potency, such forms are called vilāsa-vigrahas.”
Purport: 
This is another quotation from the Laghu-bhāgavatāmṛta (1.15).

CC Ādi 1.78

yaiche baladeva, paravyome nārāyaṇa
yaiche vāsudeva pradyumnādi saṅkarṣaṇa
Translation: 
Examples of such vilāsa-vigrahas are Baladeva, Nārāyaṇa in Vaikuṇṭha-dhāma, and the catur-vyūha — Vāsudeva, Saṅkarṣaṇa, Pradyumna and Aniruddha.


CC Ādi 1.79-80

īśvarera śakti haya e-tina prakāra
eka lakṣmī-gaṇa, pure mahiṣī-gaṇa āra
vraje gopī-gaṇa āra sabhāte pradhāna
vrajendra-nandana yā’te svayaṁ bhagavān
Translation: 
The energies [consorts] of the Supreme Lord are of three kinds: the Lakṣmīs in Vaikuṇṭha, the queens in Dvārakā and the gopīs in Vṛndāvana. The gopīs are the best of all, for they have the privilege of serving Śrī Kṛṣṇa, the primeval Lord, the son of the King of Vraja.

No comments:

Post a Comment